B 128-14 Cakrāvalībījanighaṇṭu
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 128/14
Title: Cakrāvalībījanighaṇṭu
Dimensions: 31 x 12 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5124
Remarks:
Reel No. B 128-14 Inventory No. 13625
Title Cakrāvalībījanighaṇṭa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios are: 1–4
Size 31.0 x 12.0 cm
Folios 4
Lines per Folio 13
Foliation figures in the upper left-hand margin under the abbreviation ca. tyā. and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/5124
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
atha cakrāvalībījanighaṃṭaprāraṃbhaḥ
śvetāṃbaraṃ śvetavikāsipuṣpaṃ
muktāphalaṃ bhūṣitadivyanetraṃ
vāmāṃgapīṭhe sthitadivyaśakt-
maṃdasmitaṃ pūrṇakṛpānidhānaṃ 1
(2) śrīdevy uvāca ||
deva deva jagannātha sarvavidyāviśārada
kaulikānāṃ hitārthāya cakrabhedaṃ vada prabho 2
iśvara uvāca ||
cakraṃ paṃcavidhaṃ proktaṃ śrītaṃtre rudrayāmale
vidhināptaṃ (3) japec cakraṃ saukhyamokṣaphalāptaye 3 (!)
rājacakraṃ mahācakraṃ devacakram athāparaṃ
vīracakraṃ caturthaṃ syāt śucacakraṃ pañcamaṃ 3 (fol. 1v1–3)
End
gomūtrakṣīravarṇā (!) ca kṛṣṇavarṇāṃbarāṃ śubhāṃ
trāsaṃti ʼsūrān nityaṃ devānāṃ japadāyinī
yā sūrā sā umā devi yām †adhaṃ† tu ma(15)heśvaraṃ
yadvarṇaṃ tu bhaved (‥‥)yogadhvaṃsaṃ janārdanaṃ
taraṃgaṃ tu mahādevaṃ jalamadhyas tu bhairavaḥ
phene gaṃgā samakhyātā ghaṭasthaṃ saptasāgarā
gomūtrakṣīravarṇāṃ ca kṛṣṇavarṇaṃ (!) ma- /// (fol. 4r14–15)
Sub-colophon
iti rudrayāmale paṃcacakranirūpaṇaṃ (fol. 2r10)
Colophon
Microfilm Details
Reel No. B 128/14
Date of Filming 10-10-1971
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by
Date 30-05-2007
Bibliography