B 128-14 Cakrāvalībījanighaṇṭu

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 128/14
Title: Cakrāvalībījanighaṇṭu
Dimensions: 31 x 12 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5124
Remarks:


Reel No. B 128-14 Inventory No. 13625

Title Cakrāvalībījanighaṇṭa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios are: 1–4

Size 31.0 x 12.0 cm

Folios 4

Lines per Folio 13

Foliation figures in the upper left-hand margin under the abbreviation ca. tyā. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5124

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha cakrāvalībījanighaṃṭaprāraṃbhaḥ

śvetāṃbaraṃ śvetavikāsipuṣpaṃ

muktāphalaṃ bhūṣitadivyanetraṃ

vāmāṃgapīṭhe sthitadivyaśakt-

maṃdasmitaṃ pūrṇakṛpānidhānaṃ 1

(2) śrīdevy uvāca ||

deva deva jagannātha sarvavidyāviśārada

kaulikānāṃ hitārthāya cakrabhedaṃ vada prabho 2

iśvara uvāca ||

cakraṃ paṃcavidhaṃ proktaṃ śrītaṃtre rudrayāmale

vidhināptaṃ (3) japec cakraṃ saukhyamokṣaphalāptaye 3 (!)

rājacakraṃ mahācakraṃ devacakram athāparaṃ

vīracakraṃ caturthaṃ syāt śucacakraṃ pañcamaṃ 3 (fol. 1v1–3)

End

gomūtrakṣīravarṇā (!) ca kṛṣṇavarṇāṃbarāṃ śubhāṃ

trāsaṃti ʼsūrān nityaṃ devānāṃ japadāyinī

yā sūrā sā umā devi yām †adhaṃ† tu ma(15)heśvaraṃ

yadvarṇaṃ tu bhaved (‥‥)yogadhvaṃsaṃ janārdanaṃ

taraṃgaṃ tu mahādevaṃ jalamadhyas tu bhairavaḥ

phene gaṃgā samakhyātā ghaṭasthaṃ saptasāgarā

gomūtrakṣīravarṇāṃ ca kṛṣṇavarṇaṃ (!) ma- /// (fol. 4r14–15)

Sub-colophon

iti rudrayāmale paṃcacakranirūpaṇaṃ (fol. 2r10)

Colophon

Microfilm Details

Reel No. B 128/14

Date of Filming 10-10-1971

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 30-05-2007

Bibliography